Original

सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् ।न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ ३४ ॥

Segmented

सुख-श्रवणीय-तया विद्वन् मुहूर्तम् इव मे गतम् न हि तृप्तो ऽस्मि भगवन् शृण्वन् धर्मम् उत्तमम्

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
श्रवणीय श्रु pos=va,comp=y,f=krtya
तया ता pos=n,g=f,c=3,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=1,n=s
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
तृप्तो तृप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s