Original

पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ॥ ३२ ॥

Segmented

पतिव्रताया माहात्म्यम् ब्राह्मणस्य च सत्तम माता-पित्रोः च शुश्रूषा व्याधे धर्मः च कीर्तितः

Analysis

Word Lemma Parse
पतिव्रताया पतिव्रता pos=n,g=f,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
pos=i
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
व्याधे व्याध pos=n,g=m,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part