Original

एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।पृष्टवानसि यं तात धर्मं धर्मभृतां वर ॥ ३१ ॥

Segmented

एतत् ते सर्वम् आख्यातम् निखिलेन युधिष्ठिर पृष्टवान् असि यम् तात धर्मम् धर्म-भृताम् वर

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
निखिलेन निखिलेन pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पृष्टवान् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s