Original

स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा ।मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ॥ ३० ॥

Segmented

स तु गत्वा द्विजः सर्वाम् शुश्रूषाम् कृतवांस् तदा माता-पितृभ्याम् वृद्धाभ्याम् यथान्यायम् सु संशितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गत्वा गम् pos=vi
द्विजः द्विज pos=n,g=m,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
कृतवांस् कृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=4,n=d
वृद्धाभ्याम् वृध् pos=va,g=m,c=4,n=d,f=part
यथान्यायम् यथान्यायम् pos=i
सु सु pos=i
संशितः संशित pos=a,g=m,c=1,n=s