Original

ऋषिरुवाच ।नान्यथा भविता शाप एवमेतदसंशयम् ।आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते ॥ ३ ॥

Segmented

ऋषिः उवाच न अन्यथा भविता शाप एवम् एतद् असंशयम् आनृशंस्याद् अहम् किंचित् कर्ता अनुग्रहम् अद्य ते

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अन्यथा अन्यथा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
शाप शाप pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i
आनृशंस्याद् आनृशंस्य pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s