Original

मार्कण्डेय उवाच ।बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह ।प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ २९ ॥

Segmented

मार्कण्डेय उवाच बाढम् इति एव तम् व्याधः कृताञ्जलिः उवाच ह प्रदक्षिणम् अथो कृत्वा प्रस्थितो द्विजसत्तमः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाढम् बाढम् pos=i
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
व्याधः व्याध pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अथो अथो pos=i
कृत्वा कृ pos=vi
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s