Original

ब्राह्मण उवाच ।कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव ।नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥ २७ ॥

Segmented

ब्राह्मण उवाच कृतप्रज्ञो ऽसि मेधावी बुद्धिः च विपुला तव न अहम् भवन्तम् शोचामि ज्ञान-तृप्तः ऽसि धर्म-विद्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतप्रज्ञो कृतप्रज्ञ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
विपुला विपुल pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=8,n=s