Original

भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः ।न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ २५ ॥

Segmented

भूतेषु अभावम् संचिन्त्य ये तु बुद्धेः परम् गताः न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमाम् गतिम्

Analysis

Word Lemma Parse
भूतेषु भूत pos=n,g=n,c=7,n=p
अभावम् अभाव pos=n,g=m,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
कृतप्रज्ञाः कृतप्रज्ञ pos=a,g=m,c=1,n=p
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s