Original

अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे ।अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ २४ ॥

Segmented

अथ अपि उपायम् पश्येत दुःखस्य परिमोक्षणे अ शोचन् आरभेत एव युक्तः च अव्यसनी भवेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
पश्येत पश् pos=v,p=3,n=s,l=vidhilin
दुःखस्य दुःख pos=n,g=n,c=6,n=s
परिमोक्षणे परिमोक्षण pos=n,g=n,c=7,n=s
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
आरभेत आरभ् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
अव्यसनी अव्यसनिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin