Original

अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् ।न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥ २३ ॥

Segmented

अवश्यम् क्रियमाणस्य कर्मणो दृश्यते फलम् न हि निर्वेदम् आगम्य किंचित् प्राप्नोति शोभनम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
क्रियमाणस्य कृ pos=va,g=n,c=6,n=s,f=part
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
शोभनम् शोभन pos=a,g=n,c=2,n=s