Original

यं विषादोऽभिभवति विषमे समुपस्थिते ।तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥ २२ ॥

Segmented

यम् विषादो ऽभिभवति विषमे समुपस्थिते तेजसा तस्य हीनस्य पुरुष-अर्थः न विद्यते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
विषादो विषाद pos=n,g=m,c=1,n=s
ऽभिभवति अभिभू pos=v,p=3,n=s,l=lat
विषमे विषम pos=n,g=n,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=n,c=7,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat