Original

असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ।न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ २० ॥

Segmented

अ संतोष-परे मूढाः संतोषम् यान्ति पण्डिताः अ संतोषस्य न अस्ति अन्तः तुष्टिस् तु परमम् सुखम् न शोचन्ति गत-अध्वन् पश्यन्तः परमाम् गतिम्

Analysis

Word Lemma Parse
pos=i
संतोष संतोष pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
संतोषम् संतोष pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
pos=i
संतोषस्य संतोष pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्तः अन्त pos=n,g=m,c=1,n=s
तुष्टिस् तुष्टि pos=n,g=f,c=1,n=s
तु तु pos=i
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
अध्वन् अध्वन् pos=n,g=m,c=1,n=p
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s