Original

अजानता मयाकार्यमिदमद्य कृतं मुने ।क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ २ ॥

Segmented

अ जानता मया अकार्यम् इदम् अद्य कृतम् मुने क्षन्तुम् अर्हसि तत् सर्वम् प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
pos=i
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मुने मुनि pos=n,g=m,c=8,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i