Original

परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः ।त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ॥ १९ ॥

Segmented

परित्यजन्ति ये दुःखम् सुखम् वा अपि उभयम् नराः त एव सुखम् एधन्ते ज्ञान-तृप्ताः मनीषिणः

Analysis

Word Lemma Parse
परित्यजन्ति परित्यज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
सुखम् सुखम् pos=i
एधन्ते एध् pos=v,p=3,n=p,l=lat
ज्ञान ज्ञान pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p