Original

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ १७ ॥

Segmented

गुणैः भूतानि युज्यन्ते वियुज्यन्ते तथा एव च सर्वाणि न एतत् एकस्य शोक-स्थानम् हि विद्यते

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
युज्यन्ते युज् pos=v,p=3,n=p,l=lat
वियुज्यन्ते वियुज् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एव एव pos=i
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
शोक शोक pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat