Original

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः ।लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ॥ १४ ॥

Segmented

कर्तुम् अर्हसि न उत्कण्ठाम् त्वद्विधा हि अविषादिन् लोक-वृत्तान्त-वृत्त-ज्ञाः नित्यम् धर्म-परायणाः

Analysis

Word Lemma Parse
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
त्वद्विधा त्वद्विध pos=a,g=m,c=1,n=p
हि हि pos=i
अविषादिन् अविषादिन् pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p