Original

कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् ।क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ १३ ॥

Segmented

कर्म-दोषेण विषमाम् गतिम् आप्नोति दारुणाम् क्षीण-दोषम् अहम् मन्ये च अभितस् त्वाम् नर-उत्तम

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
विषमाम् विषम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
दारुणाम् दारुण pos=a,g=f,c=2,n=s
क्षीण क्षि pos=va,comp=y,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अभितस् अभितस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s