Original

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ १२ ॥

Segmented

यस् तु शूद्रो दमे सत्ये धर्मे च सतत-उत्थितः तम् ब्राह्मणम् अहम् मन्ये वृत्तेन हि भवेद् द्विजः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
दमे दम pos=n,g=m,c=7,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
हि हि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्विजः द्विज pos=n,g=m,c=1,n=s