Original

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ ११ ॥

Segmented

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु दाम्भिको दुष्कृत-प्रायः शूद्रेण सदृशो भवेत्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पतनीयेषु पतनीय pos=n,g=n,c=7,n=p
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
विकर्मसु विकर्मन् pos=n,g=n,c=7,n=p
दाम्भिको दाम्भिक pos=n,g=m,c=1,n=s
दुष्कृत दुष्कृत pos=n,comp=y
प्रायः प्राय pos=n,g=m,c=1,n=s
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin