Original

कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै ।कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ।सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ १० ॥

Segmented

कर्म-दोषः च वै विद्वन्न् आत्म-जाति-कृतेन वै कंचित् कालम् मृष्यताम् वै ततो ऽसि भविता द्विजः साम्प्रतम् च मतो मे ऽसि ब्राह्मणो न अत्र संशयः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
जाति जाति pos=n,comp=y
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
मृष्यताम् मृष् pos=v,p=3,n=s,l=lot
वै वै pos=i
ततो ततस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
भविता भू pos=v,p=3,n=s,l=lrt
द्विजः द्विज pos=n,g=m,c=1,n=s
साम्प्रतम् सांप्रतम् pos=i
pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s