Original

व्याध उवाच ।एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम ।अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ॥ १ ॥

Segmented

व्याध उवाच एवम् शप्तो ऽहम् ऋषिणा तदा द्विजवर-उत्तम अभिप्रसादयम् ऋषिम् गिरा वाक्य-विशारदम्

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तदा तदा pos=i
द्विजवर द्विजवर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अभिप्रसादयम् अभिप्रसादय् pos=v,p=1,n=s,l=lan
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
वाक्य वाक्य pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s