Original

तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ ।तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ॥ ८ ॥

Segmented

तव शोकेन वृद्धौ तौ अन्धौ जातौ तपस्विनौ तौ प्रसादयितुम् गच्छ मा त्वा धर्मो ऽत्यगान् महान्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अन्धौ अन्ध pos=a,g=m,c=1,n=d
जातौ जन् pos=va,g=m,c=1,n=d,f=part
तपस्विनौ तपस्विन् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=2,n=d
प्रसादयितुम् प्रसादय् pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽत्यगान् अतिगा pos=v,p=3,n=s,l=lun
महान् महत् pos=a,g=m,c=1,n=s