Original

त्वया विनिकृता माता पिता च द्विजसत्तम ।अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ।वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ॥ ७ ॥

Segmented

त्वया विनिकृता माता पिता च द्विजसत्तम अनिसृष्टो ऽसि निष्क्रान्तो गृहात् ताभ्याम् अनिन्दित वेद-उच्चारण-कार्य-अर्थम् अयुक्तम् तत् त्वया कृतम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
विनिकृता विनिकृ pos=va,g=m,c=1,n=p,f=part
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
अनिसृष्टो अनिसृष्ट pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
गृहात् गृह pos=n,g=m,c=5,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
अनिन्दित अनिन्दित pos=a,g=m,c=8,n=s
वेद वेद pos=n,comp=y
उच्चारण उच्चारण pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part