Original

त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया ।वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ ६ ॥

Segmented

त्वद्-अनुग्रह-बुद्ध्या तु विप्र एतत् दर्शितम् मया वाक्यम् च शृणु मे तात यत् ते वक्ष्ये हितम् द्विज

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तु तु pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
हितम् हित pos=a,g=n,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s