Original

व्याध उवाच ।यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो ।दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ॥ ५ ॥

Segmented

व्याध उवाच यत् तदा त्वम् द्विज-श्रेष्ठ तया उक्तवान् माम् प्रति प्रभो दृष्टम् एतत् तया सम्यग् एकपत्न्या न संशयः

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
तदा तदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विज द्विज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तया तद् pos=n,g=f,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सम्यग् सम्यक् pos=i
एकपत्न्या एकपत्नी pos=n,g=f,c=3,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s