Original

ब्राह्मण उवाच ।पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत ।संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ ४ ॥

Segmented

ब्राह्मण उवाच पतिव्रतायाः सत्यायाः शील-आढ्यायाः यत-व्रत संस्मृत्य वाक्यम् धर्म-ज्ञ गुणवान् असि मे मतः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतिव्रतायाः पतिव्रता pos=n,g=f,c=6,n=s
सत्यायाः सत्य pos=a,g=f,c=6,n=s
शील शील pos=n,comp=y
आढ्यायाः आढ्य pos=a,g=f,c=6,n=s
यत यम् pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s
संस्मृत्य संस्मृ pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part