Original

ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः ।व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ २९ ॥

Segmented

ततः प्रत्यब्रवीद् वाक्यम् ऋषिः माम् क्रोध-मूर्छितः व्याधस् त्वम् भविता क्रूर शूद्र-योनौ इति द्विज

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यब्रवीद् प्रतिब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
व्याधस् व्याध pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
क्रूर क्रूर pos=a,g=m,c=8,n=s
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
इति इति pos=i
द्विज द्विज pos=n,g=m,c=8,n=s