Original

अकार्यकरणाच्चापि भृशं मे व्यथितं मनः ।अजानता कृतमिदं मयेत्यथ तमब्रुवम् ।क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ॥ २८ ॥

Segmented

अकार्य-करणात् च अपि भृशम् मे व्यथितम् मनः अजानता कृतम् इदम् मया इति अथ तम् अब्रुवम् क्षन्तुम् अर्हसि मे ब्रह्मन्न् इति च उक्तवान् मया मुनिः

Analysis

Word Lemma Parse
अकार्य अकार्य pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
अजानता अजानत् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s