Original

मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् ।अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ।तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ २७ ॥

Segmented

मन्वानस् तम् मृगम् च अहम् सम्प्राप्तः सहसा मुनिम् अपश्यम् तम् ऋषिम् विद्धम् शरेण आनत-पर्वणा तम् उग्र-तपसम् विप्रम् निष्टनन्तम् मही-तले

Analysis

Word Lemma Parse
मन्वानस् मन् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
विद्धम् व्यध् pos=va,g=m,c=2,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
निष्टनन्तम् निष्टन् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s