Original

भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् ।नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥ २६ ॥

Segmented

भूमौ निपतितो ब्रह्मन्न् उवाच प्रतिनादयन् न अपराध्यामि अहम् किंचित् केन पापम् इदम् कृतम्

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिनादयन् प्रतिनादय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपराध्यामि अपराध् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
केन pos=n,g=m,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part