Original

एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः ।सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ।ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ २४ ॥

Segmented

एतस्मिन्न् एव काले तु मृगयाम् निर्गतो नृपः सहितो योध-मुख्यैः च मन्त्रिभिः च सु संवृतः ततो ऽभ्यहन् मृगांस् तत्र सु बहून् आश्रमम् प्रति

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
मृगयाम् मृगया pos=n,g=f,c=2,n=s
निर्गतो निर्गम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
योध योध pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽभ्यहन् अभिहन् pos=v,p=3,n=s,l=lan
मृगांस् मृग pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i