Original

कश्चिद्राजा मम सखा धनुर्वेदपरायणः ।संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ २३ ॥

Segmented

कश्चिद् राजा मम सखा धनुर्वेद-परायणः संसर्गाद् धनुषि श्रेष्ठस् ततो ऽहम् अभवम् द्विज

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
धनुर्वेद धनुर्वेद pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
संसर्गाद् संसर्ग pos=n,g=m,c=5,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
श्रेष्ठस् श्रेष्ठ pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
द्विज द्विज pos=n,g=m,c=8,n=s