Original

अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज ।वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ।आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ॥ २२ ॥

Segmented

अहम् हि ब्राह्मणः पूर्वम् आसम् द्विज-वर-आत्मज वेद-अध्यायी सु कुशलः वेदाङ्गानाम् च पारगः आत्म-दोष-कृतैः ब्रह्मन्न् अवस्थाम् प्राप्तवान् इमाम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
द्विज द्विज pos=n,comp=y
वर वर pos=a,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
सु सु pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
वेदाङ्गानाम् वेदाङ्ग pos=n,g=n,c=6,n=p
pos=i
पारगः पारग pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
दोष दोष pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s