Original

एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते ।कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ॥ २० ॥

Segmented

एतद् इच्छामि विज्ञातुम् तत्त्वेन हि महामते कामया ब्रूहि मे तथ्यम् सर्वम् त्वम् प्रयत-आत्मवान्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
विज्ञातुम् विज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
हि हि pos=i
महामते महामति pos=a,g=m,c=8,n=s
कामया कामया pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तथ्यम् तथ्य pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s