Original

दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता ।न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ।येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ॥ १९ ॥

Segmented

दुर्ज्ञेयः शाश्वतो धर्मः शूद्र-योनौ हि वर्तता न त्वाम् शूद्रम् अहम् मन्ये भवितव्यम् हि कारणम् येन कर्म-विपाकेन प्राप्ता इयम् शूद्र-ता त्वया

Analysis

Word Lemma Parse
दुर्ज्ञेयः दुर्ज्ञेय pos=a,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
हि हि pos=i
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,comp=y
विपाकेन विपाक pos=n,g=m,c=3,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
शूद्र शूद्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s