Original

मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव ।नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ १८ ॥

Segmented

माता-पितृभ्याम् शुश्रूषाम् करिष्ये वचनात् तव न अकृतात्मा वेदयति धर्म-अधर्म-विनिश्चयम्

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=4,n=d
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
वचनात् वचन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
वेदयति वेदय् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
अधर्म अधर्म pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s