Original

राजा ययातिर्दौहित्रैः पतितस्तारितो यथा ।सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ॥ १७ ॥

Segmented

राजा ययातिः दौहित्रैः पतितस् तारितो यथा सद्भिः पुरुष-शार्दूल तथा अहम् भवता तु इह

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
दौहित्रैः दौहित्र pos=n,g=m,c=3,n=p
पतितस् पत् pos=va,g=m,c=1,n=s,f=part
तारितो तारय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
तु तु pos=i
इह इह pos=i