Original

एको नरसहस्रेषु धर्मविद्विद्यते न वा ।प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ॥ १५ ॥

Segmented

एको नर-सहस्रेषु धर्म-विद् विद्यते न वा प्रीतो ऽस्मि तव सत्येन भद्रम् ते पुरुष-उत्तम

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
वा वा pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s