Original

अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् ।अतः परमहं धर्मं नान्यं पश्यामि कंचन ॥ १३ ॥

Segmented

अतन्द्रितः कुरु क्षिप्रम् माता-पित्रोः हि पूजनम् अतः परम् अहम् धर्मम् न अन्यम् पश्यामि कंचन

Analysis

Word Lemma Parse
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
हि हि pos=i
पूजनम् पूजन pos=n,g=n,c=2,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s