Original

व्याध उवाच ।दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः ।पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ १२ ॥

Segmented

व्याध उवाच दैवत-प्रतिमः हि त्वम् यस् त्वम् धर्मम् अनुव्रतः पुराणम् शाश्वतम् दिव्यम् दुष्प्रापम् अकृतात्मभिः

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दैवत दैवत pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p