Original

ब्राह्मण उवाच ।यदेतदुक्तं भवता सर्वं सत्यमसंशयम् ।प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ॥ ११ ॥

Segmented

ब्राह्मण उवाच यद् एतद् उक्तम् भवता सर्वम् सत्यम् असंशयम् प्रीतो ऽस्मि तव धर्म-ज्ञ साधु-आचारैः गुण-अन्वितैः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
साधु साधु pos=a,comp=y
आचारैः आचार pos=n,g=m,c=8,n=s
गुण गुण pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=8,n=s