Original

श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि ।गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ १० ॥

Segmented

श्रद्दधस्व मम ब्रह्मन् न अन्यथा कर्तुम् अर्हसि गम्यताम् अद्य विप्रर्षे श्रेयस् ते कथयामि अहम्

Analysis

Word Lemma Parse
श्रद्दधस्व श्रद्धा pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
अन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
गम्यताम् गम् pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
श्रेयस् श्रेयस् pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कथयामि कथय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s