Original

मार्कण्डेय उवाच ।गुरू निवेद्य विप्राय तौ मातापितरावुभौ ।पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ १ ॥

Segmented

मार्कण्डेय उवाच गुरू निवेद्य विप्राय तौ माता-पितरौ उभौ पुनः एव स धर्म-आत्मा व्याधो ब्राह्मणम् अब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरू गुरु pos=n,g=m,c=2,n=d
निवेद्य निवेदय् pos=vi
विप्राय विप्र pos=n,g=m,c=4,n=s
तौ तद् pos=n,g=m,c=2,n=d
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
व्याधो व्याध pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan