Original

एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु ।वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ।अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज ॥ ८ ॥

Segmented

एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु वर्तन्ते सर्व-भूतेषु येषु लोकाः प्रतिष्ठिताः अन्योन्यम् न अतिवर्तन्ते सम्पच् च भवति द्विज

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
पञ्चदश पञ्चदशन् pos=a,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
गुणा गुण pos=n,g=m,c=1,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
येषु यद् pos=n,g=n,c=7,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
pos=i
अतिवर्तन्ते अतिवृत् pos=v,p=3,n=p,l=lat
सम्पच् सम्पद् pos=n,g=f,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s