Original

शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम ।अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ ६ ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसः च अपि द्विजोत्तम अपाम् एते गुणा ब्रह्मन् कीर्तितास् तव सुव्रत

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसः रस pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कीर्तितास् कीर्तय् pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s