Original

भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् ।गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ ४ ॥

Segmented

भूमिः पञ्च-गुणा ब्रह्मन्न् उदकम् च चतुः-गुणम् गुणास् त्रयस् तेजसि च त्रयः च आकाश-वातयोः

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
pos=i
चतुः चतुर् pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
गुणास् गुण pos=n,g=m,c=1,n=p
त्रयस् त्रि pos=n,g=m,c=1,n=p
तेजसि तेजस् pos=n,g=n,c=7,n=s
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
आकाश आकाश pos=n,comp=y
वातयोः वात pos=n,g=m,c=7,n=d