Original

व्याध उवाच ।भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ ३ ॥

Segmented

व्याध उवाच भूमिः आपस् तथा ज्योतिः वायुः आकाशम् एव च गुण-उत्तराणि सर्वाणि तेषाम् वक्ष्यामि ते गुणान्

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूमिः भूमि pos=n,g=f,c=1,n=s
आपस् अप् pos=n,g=m,c=1,n=p
तथा तथा pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
गुण गुण pos=n,comp=y
उत्तराणि उत्तर pos=a,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p