Original

येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे ।तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ २५ ॥

Segmented

येषु विप्रतिपद्यन्ते षट्सु मोहात् फल-आगमे तेषु अध्यवसो-अध्यायी विन्दते ध्यान-जम् फलम्

Analysis

Word Lemma Parse
येषु यद् pos=n,g=n,c=7,n=p
विप्रतिपद्यन्ते विप्रतिपद् pos=v,p=3,n=p,l=lat
षट्सु षष् pos=n,g=n,c=7,n=p
मोहात् मोह pos=n,g=m,c=5,n=s
फल फल pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
तेषु तद् pos=n,g=n,c=7,n=p
अध्यवसो अध्यवसो pos=va,comp=y,f=part
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
ध्यान ध्यान pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s