Original

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ २३ ॥

Segmented

इन्द्रियाणाम् प्रसृष्टानाम् हयानाम् इव वर्त्मसु धृतिम् कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रसृष्टानाम् प्रसृज् pos=va,g=n,c=6,n=p,f=part
हयानाम् हय pos=n,g=m,c=6,n=p
इव इव pos=i
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
धृतिम् धृति pos=n,g=f,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
तानि तद् pos=n,g=n,c=2,n=p
जयेद् जि pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i