Original

षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् ।यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ २२ ॥

Segmented

षण्णाम् आत्मनि नित्यानाम् इन्द्रियाणाम् प्रमाथिनाम् यो धीरो धारयेद् रश्मीन् स स्यात् परम-सारथिः

Analysis

Word Lemma Parse
षण्णाम् षष् pos=n,g=n,c=6,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
नित्यानाम् नित्य pos=a,g=n,c=6,n=p
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रमाथिनाम् प्रमाथिन् pos=a,g=n,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
धीरो धीर pos=a,g=m,c=1,n=s
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परम परम pos=a,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s